4.13 Mahābyūhasutta

“Ye kecime diṭṭhiparibbasānā,
Idameva saccanti vivādayanti;
Sabbeva te nindamanvānayanti,
_Atho pasaṃsampi labhanti tattha”. _

“Appañhi etaṃ na alaṃ samāya,
Duve vivādassa phalāni brūmi;
Etampi disvā na vivādayetha,
_Khemābhipassaṃ avivādabhūmiṃ”. _

“Yā kācimā sammutiyo puthujjā,
Sabbāva etā na upeti vidvā;
Anūpayo so upayaṃ kimeyya,
_Diṭṭhe sute khantimakubbamāno”. _

“Sīluttamā saññamenāhu suddhiṃ,
Vataṃ samādāya upaṭṭhitāse;
Idheva sikkhema athassa suddhiṃ,
_Bhavūpanītā kusalāvadānā. _

Sace cuto sīlavatato hoti,
Pavedhatī kamma virādhayitvā;
Pajappatī patthayatī ca suddhiṃ,
_Satthāva hīno pavasaṃ gharamhā. _

Sīlabbataṃ vāpi pahāya sabbaṃ,
Kammañca sāvajjanavajjametaṃ;
Suddhiṃ asuddhinti apatthayāno,
_Virato care santimanuggahāya. _

Tamūpanissāya jigucchitaṃ vā,
Atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā;
Uddhaṃsarā suddhimanutthunanti,
_Avītataṇhāse bhavābhavesu. _

Patthayamānassa hi jappitāni,
Pavedhitaṃ vāpi pakappitesu;
Cutūpapāto idha yassa natthi,
_Sa kena vedheyya kuhiṃ va jappe”. _

“Yamāhu dhammaṃ paramanti eke,
Tameva hīnanti panāhu aññe;
Sacco nu vādo katamo imesaṃ,
_Sabbeva hīme kusalāvadānā”. _

“Sakañhi dhammaṃ paripuṇṇamāhu,
Aññassa dhammaṃ pana hīnamāhu;
Evampi viggayha vivādayanti,
_Sakaṃ sakaṃ sammutimāhu saccaṃ. _

Parassa ce vambhayitena hīno,
Na koci dhammesu visesi assa;
Puthū hi aññassa vadanti dhammaṃ,
_Nihīnato samhi daḷhaṃ vadānā. _

Saddhammapūjāpi nesaṃ tatheva,
Yathā pasaṃsanti sakāyanāni;
Sabbeva vādā tathiyā bhaveyyuṃ,
_Suddhī hi nesaṃ paccattameva. _

Na brāhmaṇassa paraneyyamatthi,
Dhammesu niccheyya samuggahītaṃ;
Tasmā vivādāni upātivatto,
_Na hi seṭṭhato passati dhammamaññaṃ. _

Jānāmi passāmi tatheva etaṃ,
Diṭṭhiyā eke paccenti suddhiṃ;
Addakkhi ce kiñhi tumassa tena,
_Atisitvā aññena vadanti suddhiṃ. _

Passaṃ naro dakkhati nāmarūpaṃ,
Disvāna vā ñassati tānimeva;
Kāmaṃ bahuṃ passatu appakaṃ vā,
_Na hi tena suddhiṃ kusalā vadanti. _

Nivissavādī na hi subbināyo,
Pakappitaṃ diṭṭhi purakkharāno;
Yaṃ nissito tattha subhaṃ vadāno,
_Suddhiṃ vado tattha tathaddasā so. _

Na brāhmaṇo kappamupeti saṅkhā,
Na diṭṭhisārī napi ñāṇabandhu;
Ñatvā ca so sammutiyo puthujjā,
_Upekkhatī uggahaṇanti maññe. _

Vissajja ganthāni munīdha loke,
Vivādajātesu na vaggasārī;
Santo asantesu upekkhako so,
_Anuggaho uggahaṇanti maññe. _

Pubbāsave hitvā nave akubbaṃ,
Na chandagū nopi nivissavādī;
Sa vippamutto diṭṭhigatehi dhīro,
_Na lippati loke anattagarahī. _

Sa sabbadhammesu visenibhūto,
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;
Sa pannabhāro muni vippamutto,
_Na kappiyo nūparato na patthiyo”ti. _


Mahābyūhasuttaṃ terasamaṃ.

16
0

Comments