5.5 Nanduttarātherīgāthā

“Aggiṃ candañca sūriyañca,
devatā ca namassihaṃ;
Nadītitthāni gantvāna,
udakaṃ oruhāmihaṃ.

Bahūvatasamādānā,
aḍḍhaṃ sīsassa olikhiṃ;
Chamāya seyyaṃ kappemi,
rattiṃ bhattaṃ na bhuñjahaṃ.

Vibhūsāmaṇḍanaratā,
nhāpanucchādanehi ca;
Upakāsiṃ imaṃ kāyaṃ,
kāmarāgena aṭṭitā.

Tato saddhaṃ labhitvāna,
pabbajiṃ anagāriyaṃ;
Disvā kāyaṃ yathābhūtaṃ,
kāmarāgo samūhato.

Sabbe bhavā samucchinnā,
icchā ca patthanāpi ca;
Sabbayogavisaṃyuttā,
santiṃ pāpuṇi cetaso”ti.


…  Nanduttarā therī… .

15
0

Comments