5.5 Nanduttarātherīgāthā
“Aggiṃ candañca sūriyañca,
devatā ca namassihaṃ;
Nadītitthāni gantvāna,
udakaṃ oruhāmihaṃ.
Bahūvatasamādānā,
aḍḍhaṃ sīsassa olikhiṃ;
Chamāya seyyaṃ kappemi,
rattiṃ bhattaṃ na bhuñjahaṃ.
Vibhūsāmaṇḍanaratā,
nhāpanucchādanehi ca;
Upakāsiṃ imaṃ kāyaṃ,
kāmarāgena aṭṭitā.
Tato saddhaṃ labhitvāna,
pabbajiṃ anagāriyaṃ;
Disvā kāyaṃ yathābhūtaṃ,
kāmarāgo samūhato.
Sabbe bhavā samucchinnā,
icchā ca patthanāpi ca;
Sabbayogavisaṃyuttā,
santiṃ pāpuṇi cetaso”ti.
… Nanduttarā therī… .
150