19.5 Isimuggadāyakattheraapadāna

“Udentaṃ sataraṃsiṃva,
pītaraṃsiṃva bhāṇumaṃ;
Kakudhaṃ vilasantaṃva,
padumuttaranāyakaṃ.

Isimuggāni pisitvā,
madhukhudde anīḷake;
Pāsādeva ṭhito santo,
adāsiṃ lokabandhuno.

Aṭṭhasatasahassāni,
ahesuṃ buddhasāvakā;
Sabbesaṃ pattapūrentaṃ,
tato cāpi bahuttaraṃ.

Tena cittappasādena,
sukkamūlena codito;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Cattālīsamhi sahasse,
kappānaṃ aṭṭhatiṃsa te;
Isimuggasanāmā te,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo abhāsitthāti.


Isimuggadāyakattherassāpadānaṃ pañcamaṃ.

15
0

Comments