19.4 Pañcahatthiyattheraapadāna

“Tisso nāmāsi bhagavā,
lokajeṭṭho narāsabho;
Purakkhato sāvakehi,
rathiyaṃ paṭipajjatha.

Pañca uppalahatthā ca,
cāturā ṭhapitā mayā;
Āhutiṃ dātukāmohaṃ,
paggaṇhiṃ vatasiddhiyā.

Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Gacchantaṃ antarāpaṇe;
Buddharaṃsīhi phuṭṭhosmi,
Pūjesiṃ dvipaduttamaṃ.

Dvenavute ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito terasakappamhi,
pañca susabhasammatā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.


Pañcahatthiyattherassāpadānaṃ catutthaṃ.

15
0

Comments