1.3.7 Saññāsutta

“Satta vo, bhikkhave, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha…pe… . Katame ca, bhikkhave, satta aparihāniyā dhammā? Yāvakīvañca, bhikkhave, bhikkhū aniccasaññaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

Yāvakīvañca, bhikkhave, bhikkhū anattasaññaṃ bhāvessanti…pe…  asubhasaññaṃ bhāvessanti…  ādīnavasaññaṃ bhāvessanti…  pahānasaññaṃ bhāvessanti…  virāgasaññaṃ bhāvessanti…  nirodhasaññaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu, bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.


Sattamaṃ.

15
0

Comments