1.2.1.1 Anuloma

»  Cakkhu cakkhāyatananti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ. Cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca.

«  Cakkhāyatanaṃ cakkhūti? Āmantā.

»  Sotaṃ sotāyatananti?

Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotāyatanaṃ. Sotāyatanaṃ sotañceva sotāyatanañca.

«  Sotāyatanaṃ sotanti? Āmantā.

»  Ghānaṃ ghānāyatananti? Āmantā.

«  Ghānāyatanaṃ ghānanti? Āmantā.

»  Jivhā jivhāyatananti? Āmantā.

«  Jivhāyatanaṃ jivhāti? Āmantā.

»  Kāyo kāyāyatananti?

Kāyāyatanaṃ ṭhapetvā avaseso kāyo, na kāyāyatanaṃ. Kāyāyatanaṃ kāyo ceva kāyāyatanañca.

«  Kāyāyatanaṃ kāyoti? Āmantā.

»  Rūpaṃ rūpāyatananti?

Rūpāyatanaṃ ṭhapetvā avasesaṃ rūpaṃ, na rūpāyatanaṃ. Rūpāyatanaṃ rūpañceva rūpāyatanañca.

«  Rūpāyatanaṃ rūpanti? Āmantā.

»  Saddo saddāyatananti? Āmantā.

«  Saddāyatanaṃ saddoti? Āmantā.

»  Gandho gandhāyatananti?

Sīlagandho samādhigandho paññāgandho gandho, na gandhāyatanaṃ. Gandhāyatanaṃ gandho ceva gandhāyatanañca.

«  Gandhāyatanaṃ gandhoti? Āmantā.

»  Raso rasāyatananti?

Attharaso dhammaraso vimuttiraso raso, na rasāyatanaṃ. Rasāyatanaṃ raso ceva rasāyatanañca.

«  Rasāyatanaṃ rasoti? Āmantā.

»  Phoṭṭhabbo phoṭṭhabbāyatananti? Āmantā.

«  Phoṭṭhabbāyatanaṃ phoṭṭhabboti? Āmantā.

»  Mano manāyatananti? Āmantā.

«  Manāyatanaṃ manoti? Āmantā.

»  Dhammo dhammāyatananti?

Dhammāyatanaṃ ṭhapetvā avaseso dhammo, na dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca.

«  Dhammāyatanaṃ dhammoti? Āmantā.

14
0

Comments