2.1.1 Mātuposakacariya

“Yadā ahosiṃ pavane,
kuñjaro mātuposako;
Na tadā atthi mahiyā,
guṇena mama sādiso.

Pavane disvā vanacaro,
rañño maṃ paṭivedayi;
‘Tavānucchavo mahārāja,
gajo vasati kānane.

Na tassa parikkhāyattho,
napi āḷakakāsuyā;
Saha gahite soṇḍāya,
sayameva idhehi’ti.

Tassa taṃ vacanaṃ sutvā,
rājāpi tuṭṭhamānaso;
Pesesi hatthidamakaṃ,
chekācariyaṃ susikkhitaṃ.

Gantvā so hatthidamako,
addasa padumassare;
Bhisamuḷālaṃ uddharantaṃ,
yāpanatthāya mātuyā.

Viññāya me sīlaguṇaṃ,
lakkhaṇaṃ upadhārayi;
‘Ehi puttā’ti vatvāna,
mama soṇḍāya aggahi.

Yaṃ me tadā pākatikaṃ,
sarīrānugataṃ balaṃ;
Ajja nāgasahassānaṃ,
balena samasādisaṃ.

Yadihaṃ tesaṃ pakuppeyyaṃ,
upetānaṃ gahaṇāya maṃ;
Paṭibalo bhave tesaṃ,
yāva rajjampi mānusaṃ.

Api cāhaṃ sīlarakkhāya,
Sīlapāramipūriyā;
Na karomi citte aññathattaṃ,
Pakkhipantaṃ mamāḷake.

Yadi te maṃ tattha koṭṭeyyuṃ,
pharasūhi tomarehi ca;
Neva tesaṃ pakuppeyyaṃ,
sīlakhaṇḍabhayā mamā”ti.


Mātuposakacariyaṃ paṭhamaṃ.

16
0

Comments