3.7.10 Dīghaṭṭhipañha

Rājā āha—

“bhante nāgasena, tumhe evaṃ bhaṇatha—  ‘aṭṭhikāni dīghāni yojanasatikānipī’ti, rukkhopi tāva natthi yojanasatiko, kuto pana aṭṭhikāni dīghāni yojanasatikāni bhavissantī”ti?

“Taṃ kiṃ maññasi, mahārāja, sutaṃ te ‘mahāsamudde pañcayojanasatikāpi macchā atthī’”ti?

“Āma, bhante, sutan”ti.

“Nanu, mahārāja, pañcayojanasatikassa macchassa aṭṭhikāni dīghāni bhavissanti yojanasatikānipī”ti?

“Kallosi, bhante nāgasenā”ti.


Dīghaṭṭhipañho dasamo.

15
0

Comments