6.6 Mahāpajāpatigotamītherīgāthā

“Buddha vīra namo tyatthu,
sabbasattānamuttama;
Yo maṃ dukkhā pamocesi,
aññañca bahukaṃ janaṃ.

Sabbadukkhaṃ pariññātaṃ,
Hetutaṇhā visositā;
Bhāvito aṭṭhaṅgiko maggo,
Nirodho phusito mayā.

Mātā putto pitā bhātā,
ayyakā ca pure ahuṃ;
Yathābhuccamajānantī,
saṃsariṃhaṃ anibbisaṃ.

Diṭṭho hi me so bhagavā,
antimoyaṃ samussayo;
Vikkhīṇo jātisaṃsāro,
natthi dāni punabbhavo.

Āraddhavīriye pahitatte,
Niccaṃ daḷhaparakkame;
Samagge sāvake passe,
Esā buddhāna vandanā.

Bahūnaṃ vata atthāya,
Māyā janayi gotamaṃ;
Byādhimaraṇatunnānaṃ,
Dukkhakkhandhaṃ byapānudī”ti.


…  Mahāpajāpatigotamī therī… .

18
0

Comments