1.1.16 Sirimāvimānavatthu

“Yuttā ca te paramaalaṅkatā hayā,
Adhomukhā aghasigamā balī javā;
Abhinimmitā pañcarathāsatā ca te,
Anventi taṃ sārathicoditā hayā.

Sā tiṭṭhasi rathavare alaṅkatā,
Obhāsayaṃ jalamiva joti pāvako;
Pucchāmi taṃ varatanu anomadassane,
Kasmā nu kāyā anadhivaraṃ upāgami”.

“Kāmaggapattānaṃ yamāhunuttaraṃ,
Nimmāya nimmāya ramanti devatā;
Tasmā kāyā accharā kāmavaṇṇinī,
Idhāgatā anadhivaraṃ namassituṃ”.

“Kiṃ tvaṃ pure sucaritamācarīdha,
Kenacchasi tvaṃ amitayasā sukhedhitā;
Iddhī ca te anadhivarā vihaṅgamā,
Vaṇṇo ca te dasa disā virocati.

Devehi tvaṃ parivutā sakkatā casi,
Kuto cutā sugatigatāsi devate;
Kassa vā tvaṃ vacanakarānusāsaniṃ,
Ācikkha me tvaṃ yadi buddhasāvikā”ti.

“Nagantare nagaravare sumāpite,
Paricārikā rājavarassa sirimato;
Nacce gīte paramasusikkhitā ahuṃ,
Sirimāti maṃ rājagahe avediṃsu.

Buddho ca me isinisabho vināyako,
Adesayī samudayadukkhaniccataṃ;
Asaṅkhataṃ dukkhanirodhasassataṃ,
Maggañcimaṃ akuṭilamañjasaṃ sivaṃ.

Sutvānahaṃ amatapadaṃ asaṅkhataṃ,
Tathāgatassanadhivarassa sāsanaṃ;
Sīlesvahaṃ paramasusaṃvutā ahuṃ,
Dhamme ṭhitā naravarabuddhadesite.

Ñatvānahaṃ virajapadaṃ asaṅkhataṃ,
Tathāgatenanadhivarena desitaṃ;
Tatthevahaṃ samathasamādhimāphusiṃ,
Sāyeva me paramaniyāmatā ahu.

Laddhānahaṃ amatavaraṃ visesanaṃ,
Ekaṃsikā abhisamaye visesiya;
Asaṃsayā bahujanapūjitā ahaṃ,
Khiḍḍāratiṃ paccanubhomanappakaṃ.

Evaṃ ahaṃ amatadasamhi devatā,
Tathāgatassanadhivarassa sāvikā;
Dhammaddasā paṭhamaphale patiṭṭhitā,
Sotāpannā na ca pana matthi duggati.

Sā vandituṃ anadhivaraṃ upāgamiṃ,
Pāsādike kusalarate ca bhikkhavo;
Namassituṃ samaṇasamāgamaṃ sivaṃ,
Sagāravā sirimato dhammarājino.

Disvā muniṃ muditamanamhi pīṇitā,
Tathāgataṃ naravaradammasārathiṃ;
Taṇhacchidaṃ kusalarataṃ vināyakaṃ,
Vandāmahaṃ paramahitānukampakan”ti.


Sirimāvimānaṃ soḷasamaṃ.

15
0

Comments