4.4.8 Thusajātaka

“Viditaṃ thusaṃ undurānaṃ,
Viditaṃ pana taṇḍulaṃ;
Thusaṃ thusaṃ vivajjetvā,
Taṇḍulaṃ pana khādare.

Yā mantanā araññasmiṃ,
yā ca gāme nikaṇṇikā;
Yañcetaṃ iti cīti ca,
etampi viditaṃ mayā.

Dhammena kira jātassa,
pitā puttassa makkaṭo;
Daharasseva santassa,
dantehi phalamacchidā.

Yametaṃ parisappasi,
ajakāṇova sāsape;
Yopāyaṃ heṭṭhato seti,
etampi viditaṃ mayā”ti.


Thusajātakaṃ aṭṭhamaṃ.

16
0

Comments