50.1 Tikiṅkaṇipupphiyattheraapadāna

“Kaṇikāraṃva jotantaṃ,
nisinnaṃ pabbatantare;
Addasaṃ virajaṃ buddhaṃ,
vipassiṃ lokanāyakaṃ.

Tīṇi kiṅkaṇipupphāni,
paggayha abhiropayiṃ;
Sambuddhamabhipūjetvā,
gacchāmi dakkhiṇāmukho.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Ekanavutito kappe,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā gāthāyo abhāsitthāti.


Tikiṅkaṇipupphiyattherassāpadānaṃ paṭhamaṃ.

16
0

Comments