14.8 Ekapasādaniyattheraapadāna

“Nārado iti me nāmaṃ,
kesavo iti maṃ vidū;
Kusalākusalaṃ esaṃ,
agamaṃ buddhasantikaṃ.

Mettacitto kāruṇiko,
atthadassī mahāmuni;
Assāsayanto satte so,
dhammaṃ deseti cakkhumā.

Sakaṃ cittaṃ pasādetvā,
sire katvāna añjaliṃ;
Satthāraṃ abhivādetvā,
pakkāmiṃ pācināmukho.

Sattarase kappasate,
rājā āsi mahīpati;
Amittatāpano nāma,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ekapasādaniyo thero imā gāthāyo abhāsitthāti.


Ekapasādaniyattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments