8 Sobhitabuddhavaṃsa

“Revatassa aparena,
sobhito nāma nāyako;
Samāhito santacitto,
asamo appaṭipuggalo.

So jino sakagehamhi,
mānasaṃ vinivattayi;
Patvāna kevalaṃ bodhiṃ,
dhammacakkaṃ pavattayi.

Yāva heṭṭhā avīcito,
bhavaggā cāpi uddhato;
Etthantare ekaparisā,
ahosi dhammadesane.

Tāya parisāya sambuddho,
dhammacakkaṃ pavattayi;
Gaṇanāya na vattabbo,
paṭhamābhisamayo ahu.

Tato parampi desente,
marūnañca samāgame;
Navutikoṭisahassānaṃ,
dutiyābhisamayo ahu.

Punāparaṃ rājaputto,
jayaseno nāma khattiyo;
Ārāmaṃ ropayitvāna,
buddhe niyyādayī tadā.

Tassa yāgaṃ pakittento,
dhammaṃ desesi cakkhumā;
Tadā koṭisahassānaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
sobhitassa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Uggato nāma so rājā,
dānaṃ deti naruttame;
Tamhi dāne samāgañchuṃ,
arahantā satakoṭiyo.

Punāparaṃ puragaṇo,
deti dānaṃ naruttame;
Tadā navutikoṭīnaṃ,
dutiyo āsi samāgamo.

Devaloke vasitvāna,
yadā orohatī jino;
Tadā asītikoṭīnaṃ,
tatiyo āsi samāgamo.

Ahaṃ tena samayena,
sujāto nāma brāhmaṇo;
Tadā sasāvakaṃ buddhaṃ,
annapānena tappayiṃ.

Sopi maṃ buddho byākāsi,
sobhito lokanāyako;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
haṭṭho saṃviggamānaso;
Tamevatthamanuppattiyā,
uggaṃ dhitimakāsahaṃ.

Sudhammaṃ nāma nagaraṃ,
sudhammo nāma khattiyo;
Sudhammā nāma janikā,
sobhitassa mahesino.

Navavassasahassāni,
agāraṃ ajjha so vasi;
Kumudo nāḷino padumo,
tayo pāsādamuttamā.

Sattatiṃsasahassāni,
nāriyo samalaṅkatā;
Maṇilā nāma sā nārī,
sīho nāmāsi atrajo.

Nimitte caturo disvā,
pāsādenābhinikkhami;
Sattāhaṃ padhānacāraṃ,
caritvā purisuttamo.

Brahmunā yācito santo,
sobhito lokanāyako;
Vatti cakkaṃ mahāvīro,
sudhammuyyānamuttame.

Asamo ca sunetto ca,
ahesuṃ aggasāvakā;
Anomo nāmupaṭṭhāko,
sobhitassa mahesino.

Nakulā ca sujātā ca,
ahesuṃ aggasāvikā;
Bujjhamāno ca so buddho,
nāgamūle abujjhatha.

Rammo ceva sudatto ca,
ahesuṃ aggupaṭṭhakā;
Nakulā ceva cittā ca,
ahesuṃ aggupaṭṭhikā.

Aṭṭhapaṇṇāsaratanaṃ,
accuggato mahāmuni;
Obhāseti disā sabbā,
sataraṃsīva uggato.

Yathā suphullaṃ pavanaṃ,
nānāgandhehi dhūpitaṃ;
Tatheva tassa pāvacanaṃ,
sīlagandhehi dhūpitaṃ.

Yathāpi sāgaro nāma,
dassanena atappiyo;
Tatheva tassa pāvacanaṃ,
savanena atappiyaṃ.

Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Ovādaṃ anusiṭṭhiñca,
datvāna sesake jane;
Hutāsanova tāpetvā,
nibbuto so sasāvako.

So ca buddho asamasamo,
tepi sāvakā balappattā;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.

Sobhito varasambuddho,
Sīhārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _


Sobhitassa bhagavato vaṃso chaṭṭho.

18
0

Comments