2.1.1.5 Paccanīkaokāsa

»  Yattha cakkhāyatanaṃ nuppajjati tattha sotāyatanaṃ nuppajjatīti? Āmantā.

«  Yattha vā pana sotāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.

»  Yattha cakkhāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.

«  Yattha vā pana ghānāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti?

Rūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha cakkhāyatanaṃ nuppajjati. Asaññasatte arūpe tattha ghānāyatanañca nuppajjati cakkhāyatanañca nuppajjati.

»  Yattha cakkhāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti?

Asaññasatte tattha cakkhāyatanaṃ nuppajjati, no ca tattha rūpāyatanaṃ nuppajjati. Arūpe tattha cakkhāyatanañca nuppajjati rūpāyatanañca nuppajjati.

«  Yattha vā pana rūpāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.

»  Yattha cakkhāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti?

Arūpe tattha cakkhāyatanaṃ nuppajjati, no ca tattha manāyatanaṃ nuppajjati. Asaññasatte tattha cakkhāyatanañca nuppajjati manāyatanañca nuppajjati.

«  Yattha vā pana manāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Āmantā.

»  Yattha cakkhāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.

«  Yattha vā pana dhammāyatanaṃ nuppajjati tattha cakkhāyatanaṃ nuppajjatīti? Natthi. (Cakkhāyatanamūlakaṃ.)

»  Yattha ghānāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti?

Rūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha rūpāyatanaṃ nuppajjati. Arūpe tattha ghānāyatanañca nuppajjati rūpāyatanañca nuppajjati.

«  Yattha vā pana rūpāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.

»  Yattha ghānāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti?

Rūpāvacare arūpāvacare tattha ghānāyatanaṃ nuppajjati, no ca tattha manāyatanaṃ nuppajjati. Asaññasatte tattha ghānāyatanañca nuppajjati manāyatanañca nuppajjati.

«  Yattha vā pana manāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Āmantā.

»  Yattha ghānāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.

«  Yattha vā pana dhammāyatanaṃ nuppajjati tattha ghānāyatanaṃ nuppajjatīti? Natthi. (Ghānāyatanamūlakaṃ.)

»  Yattha rūpāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti? Uppajjati.

«  Yattha vā pana manāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti? Uppajjati.

»  Yattha rūpāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.

«  Yattha vā pana dhammāyatanaṃ nuppajjati tattha rūpāyatanaṃ nuppajjatīti? Natthi. (Rūpāyatanamūlakaṃ.)

»  Yattha manāyatanaṃ nuppajjati tattha dhammāyatanaṃ nuppajjatīti? Uppajjati.

«  Yattha vā pana dhammāyatanaṃ nuppajjati tattha manāyatanaṃ nuppajjatīti? Natthi. (Manāyatanamūlakaṃ.)

12
0

Comments