5.4 Sundarīnandātherīgāthā

“Āturaṃ asuciṃ pūtiṃ,
passa nande samussayaṃ;
Asubhāya cittaṃ bhāvehi,
ekaggaṃ susamāhitaṃ.

Yathā idaṃ tathā etaṃ,
yathā etaṃ tathā idaṃ;
Duggandhaṃ pūtikaṃ vāti,
bālānaṃ abhinanditaṃ.

Evametaṃ avekkhantī,
rattindivamatanditā;
Tato sakāya paññāya,
abhinibbijjha dakkhisaṃ”.

“Tassā me appamattāya,
vicinantiyā yoniso;
Yathābhūtaṃ ayaṃ kāyo,
diṭṭho santarabāhiro.

Atha nibbindahaṃ kāye,
ajjhattañca virajjahaṃ;
Appamattā visaṃyuttā,
upasantāmhi nibbutā”ti.


…  Sundarīnandā therī… .

15
0

Comments