1.3.1 Uḷāravimānavatthu

“Uḷāro te yaso vaṇṇo,
sabbā obhāsate disā;
Nāriyo naccanti gāyanti,
devaputtā alaṅkatā.

Modenti parivārenti,
tava pūjāya devate;
Sovaṇṇāni vimānāni,
tavimāni sudassane.

Tuvaṃsi issarā tesaṃ,
sabbakāmasamiddhinī;
Abhijātā mahantāsi,
devakāye pamodasi;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke;
Dussīlakule suṇisā ahosiṃ,
Assaddhesu kadariyesu ahaṃ.

Saddhā sīlena sampannā,
saṃvibhāgaratā sadā;
Piṇḍāya caramānassa,
apūvaṃ te adāsahaṃ.

Tadāhaṃ sassuyācikkhiṃ,
samaṇo āgato idha;
Tassa adāsahaṃ pūvaṃ,
pasannā sehi pāṇibhi.

Itissā sassu paribhāsi,
avinītāsi tvaṃ vadhu;
Na maṃ sampucchituṃ icchi,
samaṇassa dadāmahaṃ.

Tato me sassu kupitā,
pahāsi musalena maṃ;
Kūṭaṅgacchi avadhi maṃ,
nāsakkhiṃ jīvituṃ ciraṃ.

Sā ahaṃ kāyassa bhedā,
vippamuttā tato cutā;
Devānaṃ tāvatiṃsānaṃ,
upapannā sahabyataṃ.

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Uḷāravimānaṃ paṭhamaṃ.

16
0

Comments