34.4 Ekadussadāyakattheraapadāna

“Nagare haṃsavatiyā,
ahosiṃ tiṇahārako;
Tiṇahārena jīvāmi,
tena posemi dārake.

Padumuttaro nāma jino,
sabbadhammāna pāragū;
Tamandhakāraṃ nāsetvā,
uppajji lokanāyako.

Sake ghare nisīditvā,
evaṃ cintesahaṃ tadā;
‘Buddho loke samuppanno,
deyyadhammo ca natthi me.

Idaṃ me sāṭakaṃ ekaṃ,
natthi me koci dāyako;
Dukkho nirayasamphasso,
ropayissāmi dakkhiṇaṃ’.

Evāhaṃ cintayitvāna,
sakaṃ cittaṃ pasādayiṃ;
Ekaṃ dussaṃ gahetvāna,
buddhaseṭṭhassadāsahaṃ.

Ekaṃ dussaṃ daditvāna,
ukkuṭṭhiṃ sampavattayiṃ;
Yadi buddho tuvaṃ vīra,
tārehi maṃ mahāmuni.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama dānaṃ pakittento,
akā me anumodanaṃ.

‘Iminā ekadussena,
cetanāpaṇidhīhi ca;
Kappasatasahassāni,
vinipātaṃ na gacchati.

Chattiṃsakkhattuṃ devindo,
devarajjaṃ karissati;
Tettiṃsakkhattuṃ rājā ca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Devaloke manusse vā,
saṃsaranto tuvaṃ bhave;
Rūpavā guṇasampanno,
anavakkantadehavā;
Akkhobhaṃ amitaṃ dussaṃ,
labhissati yadicchakaṃ’.

Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Nabhaṃ abbhuggamī dhīro,
haṃsarājāva ambare.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Bhoge me ūnatā natthi,
ekadussassidaṃ phalaṃ.

Paduddhāre paduddhāre,
dussaṃ nibbattate mamaṃ;
Heṭṭhā dussamhi tiṭṭhāmi,
upari chadanaṃ mama.

Cakkavāḷamupādāya,
sakānanaṃ sapabbataṃ;
Icchamāno cahaṃ ajja,
dussehi chādayeyyahaṃ.

Teneva ekadussena,
saṃsaranto bhavābhave;
Suvaṇṇavaṇṇo hutvāna,
saṃsarāmi bhavābhave.

Vipākaṃ ekadussassa,
najjhagaṃ katthacikkhayaṃ;
Ayaṃ me antimā jāti,
vipaccati idhāpi me.

Satasahassito kappe,
yaṃ dussamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
ekadussassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.


Ekadussadāyakattherassāpadānaṃ catutthaṃ.

15
0

Comments