12.5 Suvaṇṇapupphiyattheraapadāna

“Vipassī nāma bhagavā,
lokajeṭṭho narāsabho;
Nisinno janakāyassa,
desesi amataṃ padaṃ.

Tassāhaṃ dhammaṃ sutvāna,
dvipadindassa tādino;
Soṇṇapupphāni cattāri,
buddhassa abhiropayiṃ.

Suvaṇṇacchadanaṃ āsi,
yāvatā parisā tadā;
Buddhābhā ca suvaṇṇābhā,
āloko vipulo ahu.

Udaggacitto sumano,
vedajāto katañjalī;
Vittisañjanano tesaṃ,
diṭṭhadhammasukhāvaho.

Āyācitvāna sambuddhaṃ,
vanditvāna ca subbataṃ;
Pāmojjaṃ janayitvāna,
sakaṃ bhavanupāgamiṃ.

Bhavane upaviṭṭhohaṃ,
buddhaseṭṭhaṃ anussariṃ;
Tena cittappasādena,
tusitaṃ upapajjahaṃ.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Soḷasāsiṃsu rājāno,
nemisammatanāmakā;
Tetālīse ito kappe,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gāthāyo abhāsitthāti.


Suvaṇṇapupphiyattherassāpadānaṃ pañcamaṃ.

16
0

Comments