2.8 Dhātuvisajjanāvāra

Kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Kāmadhātumūlakaṃ.)

Rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Rūpadhātumūlakaṃ.)

Arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi.

Arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi.

Arūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Arūpadhātumūlakaṃ.)

Na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmadhātumūlakaṃ.)

Na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Narūpadhātumūlakaṃ.)

Na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Naarūpadhātumūlakaṃ.)

Na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmanaarūpadhātumūlakaṃ.)

Na rūpadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Narūpanaarūpadhātumūlakaṃ.)

Na kāmadhātuyā na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi.

Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmanarūpadhātumūlakaṃ.)


Dhātuvisajjavāro.


Anusayayamakapāḷi niṭṭhitā.

17
0

Comments