27.1 Ākāsukkhipiyattheraapadāna

“Suvaṇṇavaṇṇaṃ siddhatthaṃ,
Gacchantaṃ antarāpaṇe;
Jalajagge duve gayha,
Upāgacchiṃ narāsabhaṃ.

Ekañca pupphaṃ pādesu,
buddhaseṭṭhassa nikkhipiṃ;
Ekañca pupphaṃ paggayha,
ākāse ukkhipiṃ ahaṃ.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.

Ito chattiṃsakappamhi,
eko āsiṃ mahīpati;
Antalikkhakaro nāma,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ākāsukkhipiyo thero imā gāthāyo abhāsitthāti.


Ākāsukkhipiyattherassāpadānaṃ paṭhamaṃ.

16
0

Comments