5.1 Bhāgineyyupālittheraapadāna

“Khīṇāsavasahassehi,
parivuto lokanāyako;
Vivekamanuyutto so,
gacchate paṭisallituṃ.

Ajinena nivatthohaṃ,
tidaṇḍaparidhārako;
Bhikkhusaṃghaparibyūḷhaṃ,
addasaṃ lokanāyakaṃ.

Ekaṃsaṃ ajinaṃ katvā,
sire katvāna añjaliṃ;
Sambuddhaṃ abhivādetvā,
santhaviṃ lokanāyakaṃ.

Yathāṇḍajā ca saṃsedā,
opapātī jalābujā;
Kākādipakkhino sabbe,
antalikkhacarā sadā.

‘Ye keci pāṇabhūtatthi,
saññino vā asaññino;
Sabbe te tava ñāṇamhi,
anto honti samogadhā.

Gandhā ca pabbateyyā ye,
himavantanaguttame;
Sabbe te tava sīlamhi,
kalāyapi na yujjare.

Mohandhakārapakkhando,
ayaṃ loko sadevako;
Tava ñāṇamhi jotante,
andhakārā vidhaṃsitā.

Yathā atthaṅgate sūriye,
honti sattā tamogatā;
Evaṃ buddhe anuppanne,
hoti loko tamogato.

Yathodayanto ādicco,
vinodeti tamaṃ sadā;
Tatheva tvaṃ buddhaseṭṭha,
viddhaṃsesi tamaṃ sadā.

Padhānapahitattosi,
buddho loke sadevake;
Tava kammābhiraddhena,
tosesi janataṃ bahuṃ’.

Taṃ sabbaṃ anumoditvā,
padumuttaro mahāmuni;
Nabhaṃ abbhuggamī dhīro,
haṃsarājāva ambare.

Abbhuggantvāna sambuddho,
mahesi padumuttaro;
Antalikkhe ṭhito satthā,
imā gāthā abhāsatha.

Yenidaṃ thavitaṃ ñāṇaṃ,
opammehi samāyutaṃ;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

‘Aṭṭhārasañca khattuṃ so,
devarājā bhavissati;
Pathabyā rajjaṃ tisataṃ,
vasudhaṃ āvasissati.

Pañcavīsatikkhattuñca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tusitā hi cavitvāna,
sukkamūlena codito;
Hīnova jātiyā santo,
upāli nāma hessati.

So pacchā pabbajitvāna,
virājetvāna pāpakaṃ;
Sabbāsave pariññāya,
nibbāyissatināsavo.

Tuṭṭho ca gotamo buddho,
sakyaputto mahāyaso;
Vinayādhigataṃ tassa,
etadagge ṭhapessati’.

Saddhāyāhaṃ pabbajito,
katakicco anāsavo;
Sabbāsave pariññāya,
viharāmi anāsavo.

Bhagavā cānukampī maṃ,
vinayehaṃ visārado;
Sakakammābhiraddho ca,
viharāmi anāsavo.

Saṃvuto pātimokkhamhi,
indriyesu ca pañcasu;
Dhāremi vinayaṃ sabbaṃ,
kevalaṃ ratanākaraṃ.

Mamañca guṇamaññāya,
satthā loke anuttaro;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapesi maṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti.


Bhāgineyyupālittherassāpadānaṃ paṭhamaṃ.

15
0

Comments