46.10 Gandhapūjakattheraapadāna

“Citāsu kurumānāsu,
nānāgandhe samāhaṭe;
Pasannacitto sumano,
gandhamuṭṭhimapūjayiṃ.

Satasahassito kappe,
citakaṃ yamapūjayiṃ;
Duggatiṃ nābhijānāmi,
citapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti.


Gandhapūjakattherassāpadānaṃ dasamaṃ.


Jagatidāyakavaggo chacattālīsamo.


Tassuddānaṃ

Jagatī morahatthī ca,
āsanī ukkadhārako;
Akkami vanakoraṇḍi,
chattado jātipūjako.

Paṭṭipupphī ca yo thero,
dasamo gandhapūjako;
Sattasaṭṭhi ca gāthāyo,
gaṇitāyo vibhāvibhi.

16
0

Comments