1.3.12 Nevasaññānāsaññāyatanakathā

๐ Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti? Āmantā. Asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .

Nanu saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābhoti? Āmantā. Hañci saññābhavo saññāgati…pe…  saññattabhāvapaṭilābho, no ca vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṃ—  ‘saññā atthī’”ti.

๐ Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti? Āmantā. Ekavokārabhavo gati…pe…  attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .

Nanu catuvokārabhavo gati…pe…  attabhāvapaṭilābhoti? Āmantā. Hañci catuvokārabhavo gati…pe…  attabhāvapaṭilābho, no ca vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṃ—  ‘saññā atthī’”ti.

๐ Asaññasattesu na vattabbaṃ—

“saññā atthi”, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Āmantā. Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthi”, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .

๐ Asaññasattesu na vattabbaṃ—

“saññā atthi”, so ca ekavokārabhavo gati…pe…  attabhāvapaṭilābhoti? Āmantā. Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthi”, so ca ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .

๐ Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthi”, so ca saññābhavo saññāgati…pe…  saññattabhāvapaṭilābhoti? Āmantā. Asaññasattesu na vattabbaṃ—

“saññā atthi”, so ca saññābhavo saññāgati…pe…  saññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe…

๐ Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthi”, so ca catuvokārabhavo gati…pe…  attabhāvapaṭilābhoti? Āmantā. Asaññasattesu na vattabbaṃ—

“saññā atthi”, so ca catuvokārabhavo gati…pe…  attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .

๐ Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti? Āmantā. Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no ca vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṃ—  ‘saññā atthī’”ti.

๐ Nevasaññānāsaññāyatanaṃ catuvokārabhavo nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti? Āmantā. Ākāsānañcāyatanaṃ catuvokārabhavo ākāsānañcāyatane na vattabbaṃ—

“saññā atthī”ti? Na hevaṃ vattabbe…pe… .

๐ Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti? Āmantā. Viññāṇañcāyatanaṃ…pe…  ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ—

“saññā atthī”ti? Na hevaṃ vattabbe…pe… .

๐ Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe… .

๐ Viññāṇañcāyatanaṃ…pe…  ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe… .

๐ Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti vā “natthī”ti vāti? Āmantā. Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no ca vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṃ—  ‘saññā atthī’ti vā ‘natthī’ti vā”ti.

๐ Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti vā “natthī”ti vāti? Āmantā. Ākāsānañcāyatanaṃ…pe…  viññāṇañcāyatanaṃ…pe…  ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ—

“saññā atthī”ti vā “natthī”ti vāti? Na hevaṃ vattabbe…pe… .

๐ Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe… .

๐ Viññāṇañcāyatanaṃ…pe…  ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe… .

× Nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti vā “natthī”ti vāti? Āmantā. Nanu nevasaññānāsaññāyatananti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ, tena vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṃ—  ‘saññā atthī’ti vā ‘natthī’ti vā”ti.

๐ Nevasaññānāsaññāyatananti katvā nevasaññānāsaññāyatane na vattabbaṃ—

“saññā atthī”ti vā “natthī”ti vāti? Āmantā. Adukkhamasukhā vedanāti katvā adukkhamasukhāya vedanāya na vattabbaṃ—

“vedanā”ti vā “avedanā”ti vāti? Na hevaṃ vattabbe…pe… .


Nevasaññānāsaññāyatanakathā niṭṭhitā.

Tatiyo vaggo.


Tassuddānaṃ

Balaṃ sādhāraṇaṃ ariyaṃ,
sarāgaṃ cittaṃ vimuccati;
Vimuttaṃ vimuccamānaṃ,
atthi cittaṃ vimuccamānaṃ.

Aṭṭhamakassa puggalassa,
Diṭṭhipariyuṭṭhānaṃ pahīnaṃ;
Aṭṭhamakassa puggalassa,
Natthi pañcindriyāni cakkhuṃ.

Sotaṃ dhammupatthaddhaṃ,
Yathākammūpagataṃ ñāṇaṃ;
Devesu saṃvaro asañña-
Sattesu saññā evameva bhavagganti.

17
0

Comments