1.3.1.5 Samaṇasutta

Sāvatthinidānaṃ. “Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ—  rūpupādānakkhandho…pe…  viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe…  pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.


Pañcamaṃ.

12
0

Comments