1.2.4.2 Paccanīka

»  Na cakkhu nāyatananti?

Cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.

«  Nāyatanā na sotāyatananti? Āmantā.

»  Na cakkhu nāyatananti?

Cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.

«  Nāyatanā na ghānāyatanaṃ…pe…  nāyatanā na dhammāyatananti? Āmantā.

»  Na sotaṃ nāyatananti?

Sotaṃ ṭhapetvā…pe…  ghānaṃ ṭhapetvā…pe…  jivhaṃ ṭhapetvā…pe…  na ca āyatanā. (2--3)

«  Nāyatanā na dhammāyatananti? Āmantā.

»  Na kāyo nāyatananti? Āmantā.

«  Nāyatanā na cakkhāyatananti? Āmantā. …pe… . Nāyatanā na dhammāyatananti? Āmantā. …pe… . (5--11)

»  Na dhammo nāyatananti? Āmantā.

«  Nāyatanā na cakkhāyatananti? Āmantā.

»  Na dhammo nāyatananti? Āmantā.

«  Nāyatanā na sotāyatananti? Āmantā. …pe… .

«  Nāyatanā na manāyatananti? Āmantā.


(Cakkaṃ bandhitabbaṃ.)


Paṇṇattiniddesavāro.

13
0

Comments