23.3 Dverataniyattheraapadāna

“Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Addasaṃ virajaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ.

Maṃsapesi mayā dinnā,
vipassissa mahesino;
Sadevakasmiṃ lokasmiṃ,
issaraṃ kārayāmahaṃ.

Iminā maṃsadānena,
ratanaṃ nibbattate mama;
Duveme ratanā loke,
diṭṭhadhammassa pattiyā.

Tehaṃ sabbe anubhomi,
maṃsadānassa sattiyā;
Gattañca mudukaṃ mayhaṃ,
paññā nipuṇavedanī.

Ekanavutito kappe,
yaṃ maṃsamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
maṃsadānassidaṃ phalaṃ.

Ito catutthake kappe,
eko āsiṃ janādhipo;
Mahārohitanāmo so,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā dverataniyo thero imā gāthāyo abhāsitthāti.


Dverataniyattherassāpadānaṃ tatiyaṃ.

Dasamaṃ bhāṇavāraṃ.

16
0

Comments