1.2.10 Paṭhamabhikkhādāyikāvimānavatthu
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.
(271--)
Kena tetādiso vaṇṇo,
…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke.
Addasaṃ virajaṃ buddhaṃ,
vippasannamanāvilaṃ;
Tassa adāsahaṃ bhikkhaṃ,
pasannā sehi pāṇibhi.
(276--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Paṭhamabhikkhādāyikāvimānaṃ dasamaṃ.
160