1.2.10 Paṭhamabhikkhādāyikāvimānavatthu

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

(271--)

Kena tetādiso vaṇṇo,
…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke.

Addasaṃ virajaṃ buddhaṃ,
vippasannamanāvilaṃ;
Tassa adāsahaṃ bhikkhaṃ,
pasannā sehi pāṇibhi.

(276--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Paṭhamabhikkhādāyikāvimānaṃ dasamaṃ.

16
0

Comments