28 Buddhapakiṇṇakakaṇḍa

Aparimeyyito kappe,
caturo āsuṃ vināyakā;
Taṇhaṅkaro medhaṅkaro,
athopi saraṇaṅkaro;
Dīpaṅkaro ca sambuddho,
ekakappamhi te jinā.

Dīpaṅkarassa aparena,
koṇḍañño nāma nāyako;
Ekova ekakappamhi,
tāresi janataṃ bahuṃ.

Dīpaṅkarassa bhagavato,
koṇḍaññassa ca satthuno;
Etesaṃ antarā kappā,
gaṇanāto asaṅkhiyā.

Koṇḍaññassa aparena,
maṅgalo nāma nāyako;
Tesampi antarā kappā,
gaṇanāto asaṅkhiyā.

Maṅgalo ca sumano ca,
revato sobhito muni;
Tepi buddhā ekakappe,
cakkhumanto pabhaṅkarā.

Sobhitassa aparena,
anomadassī mahāyaso;
Tesampi antarā kappā,
gaṇanāto asaṅkhiyā.

Anomadassī padumo,
nārado cāpi nāyako;
Tepi buddhā ekakappe,
tamantakārakā munī.

Nāradassa aparena,
Padumuttaro nāma nāyako;
Ekakappamhi uppanno,
Tāresi janataṃ bahuṃ.

Nāradassa bhagavato,
padumuttarassa satthuno;
Tesampi antarā kappā,
gaṇanāto asaṅkhiyā.

Kappasatasahassamhi,
eko āsi mahāmuni;
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho.

Tiṃsakappasahassamhi,
duve āsuṃ vināyakā;
Sumedho ca sujāto ca,
orato padumuttarā.

Aṭṭhārase kappasate,
tayo āsuṃ vināyakā;
Piyadassī atthadassī,
dhammadassī ca nāyakā.

Orato ca sujātassa,
sambuddhā dvipaduttamā;
Ekakappamhi te buddhā,
loke appaṭipuggalā.

Catunnavutito kappe,
eko āsi mahāmuni;
Siddhattho so lokavidū,
sallakatto anuttaro.

Dvenavute ito kappe,
duve āsuṃ vināyakā;
Tisso phusso ca sambuddhā,
asamā appaṭipuggalā.

Ekanavutito kappe,
vipassī nāma nāyako;
Sopi buddho kāruṇiko,
satte mocesi bandhanā.

Ekatiṃse ito kappe,
duve āsuṃ vināyakā;
Sikhī ca vessabhū ceva,
asamā appaṭipuggalā.

Imamhi bhaddake kappe,
tayo āsuṃ vināyakā;
Kakusandho koṇāgamano,
kassapo cāpi nāyako.

Ahametarahi sambuddho,
metteyyo cāpi hessati;
Etepime pañca buddhā,
dhīrā lokānukampakā.

Etesaṃ dhammarājūnaṃ,
Aññesaṃnekakoṭinaṃ;
Ācikkhitvāna taṃ maggaṃ,
_Nibbutā te sasāvakāti. _


Buddhapakiṇṇakakaṇḍaṃ niṭṭhitaṃ.

17
0

Comments