7.1.6 Saññāsutta
Sāvatthiyaṃ viharati. “Taṃ kiṃ maññasi, rāhula, rūpasaññā niccā vā aniccā vā”ti?
“Aniccā, bhante”… “saddasaññā…pe… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā niccā vā aniccā vā”ti?
“Aniccā, bhante”… “evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasaññāyapi nibbindati…pe… saddasaññāyapi nibbindati… gandhasaññāyapi nibbindati… rasasaññāyapi nibbindati… phoṭṭhabbasaññāyapi nibbindati… dhammasaññāyapi nibbindati…pe… pajānātī”ti.
Chaṭṭhaṃ.
150