1.3.5.11 Khīrodanadāyikāvimānavatthu

“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.

(410--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Khīrodanaṃ ahamadāsiṃ,
Bhikkhuno piṇḍāya carantassa;
Evaṃ karitvā kammaṃ,
Sugatiṃ upapajja modāmi.

Tassā me passa vimānaṃ,
Accharā kāmavaṇṇinīhamasmi;
Accharāsahassassāhaṃ,
Pavarā passa puññānaṃ vipākaṃ.

(415--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Anantaraṃ pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ tathā vitthāretabbaṃ.

16
0

Comments