12.6 Citakapūjakattheraapadāna

“Vasāmi rājāyatane,
sāmacco saparijjano;
Parinibbute bhagavati,
sikhino lokabandhuno.

Pasannacitto sumano,
citakaṃ agamāsahaṃ;
Tūriyaṃ tattha vādetvā,
gandhamālaṃ samokiriṃ.

Citamhi pūjaṃ katvāna,
vanditvā citakaṃ ahaṃ;
Pasannacitto sumano,
sakaṃ bhavanupāgamiṃ.

Bhavane upaviṭṭhohaṃ,
citapūjaṃ anussariṃ;
Tena kammena dvipadinda,
lokajeṭṭha narāsabha.

Anubhotvāna sampattiṃ,
devesu mānusesu ca;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
citapūjāyidaṃ phalaṃ.

Ekūnatiṃsakappamhi,
ito soḷasa rājāno;
Uggatā nāma nāmena,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.


Citakapūjakattherassāpadānaṃ chaṭṭhaṃ.

15
0

Comments