1.2.4.2 Paccanīka

»  Na dukkhaṃ na saccanti?

Dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā. Dukkhañca saccañca ṭhapetvā avasesā na ceva dukkhaṃ na ca saccā.

«  Na saccā na samudayasaccanti? Āmantā.

»  Na dukkhaṃ na saccanti?

Dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā. Dukkhañca saccañca ṭhapetvā avasesā na ceva dukkhaṃ na ca saccā.

«  Na saccā na nirodhasaccanti? …pe…  Na saccā na maggasaccanti? Āmantā.

»  Na samudayo na saccanti?

Samudayaṃ ṭhapetvā avasesā saccā na samudayo, saccā. Samudayañca saccañca ṭhapetvā avasesā na ceva samudayo na ca saccā.

«  Na saccā na dukkhasaccanti? …pe… .

»  Na nirodho na saccanti?

Nirodhaṃ ṭhapetvā…pe… .

»  Na maggo na saccanti?

Maggaṃ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avasesā na ceva maggo na ca saccā.

«  Na saccā na dukkhasaccanti? Āmantā.

»  Na maggo na saccanti?

Maggaṃ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avasesā na ceva maggo na ca saccā.

«  Na saccā na samudayasaccanti? Āmantā. …pe… .

«  Na saccā na nirodhasaccanti? Āmantā.


Paṇṇattiniddesavāro.

14
0

Comments