2.2.1 Paṭhamaagāriyavimānavatthu

“Yathā vanaṃ cittalataṃ pabhāsati,
Uyyānaseṭṭhaṃ tidasānamuttamaṃ;
Tathūpamaṃ tuyhamidaṃ vimānaṃ,
Obhāsayaṃ tiṭṭhati antalikkhe.

Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.

“Ahañca bhariyā ca manussaloke,
Opānabhūtā gharamāvasimha;
Annañca pānañca pasannacittā,
Sakkacca dānaṃ vipulaṃ adamha.

(1052--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Paṭhamaagāriyavimānaṃ paṭhamaṃ.

15
0

Comments