2.2.4 Saṅgahavāra

Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā—  siyā pārājikāpattikkhandhena, siyā saṃghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena…pe… .

Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā—  siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena.


Saṅgahavāro niṭṭhito catuttho.

16
0

Comments