36.8 Mañcadāyakattheraapadāna

“Vipassino bhagavato,
lokajeṭṭhassa tādino;
Ekaṃ mañcaṃ mayā dinnaṃ,
pasannena sapāṇinā.

Hatthiyānaṃ assayānaṃ,
dibbayānaṃ samajjhagaṃ;
Tena mañcakadānena,
pattomhi āsavakkhayaṃ.

Ekanavutito kappe,
yaṃ mañcamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
mañcadānassidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.


Mañcadāyakattherassāpadānaṃ aṭṭhamaṃ.

15
0

Comments