7.4 Parappasādakattheraapadāna

“Usabhaṃ pavaraṃ vīraṃ,
Mahesiṃ vijitāvinaṃ;
Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Ko disvā nappasīdati.

Himavāvāparimeyyo,
sāgarova duruttaro;
Tatheva jhānaṃ buddhassa,
ko disvā nappasīdati.

Vasudhā yathāppameyyā,
cittā vanavaṭaṃsakā;
Tatheva sīlaṃ buddhassa,
ko disvā nappasīdati.

Anilañjasāsaṅkhubbho,
yathākāso asaṅkhiyo;
Tatheva ñāṇaṃ buddhassa,
ko disvā nappasīdati.

Imāhi catugāthāhi,
brāhmaṇo senasavhayo;
Buddhaseṭṭhaṃ thavitvāna,
siddhatthaṃ aparājitaṃ.

Catunnavutikappāni,
duggatiṃ nupapajjatha;
Sugatiṃ sukhasampattiṃ,
anubhosimanappakaṃ.

Catunnavutito kappe,
thavitvā lokanāyakaṃ;
Duggatiṃ nābhijānāmi,
thomanāya idaṃ phalaṃ.

Cātuddasamhi kappamhi,
caturo āsumuggatā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā parappasādako thero imā gāthāyo abhāsitthāti.


Parappasādakattherassāpadānaṃ catutthaṃ.

15
0

Comments