20.9 Kiṃkaṇikapupphiyattheraapadāna

“Sumaṅgaloti nāmena,
sayambhū aparājito;
Pavanā nikkhamitvāna,
nagaraṃ pāvisī jino.

Piṇḍacāraṃ caritvāna,
nikkhamma nagarā muni;
Katakiccova sambuddho,
so vasī vanamantare.

Kiṃkaṇipupphaṃ paggayha,
buddhassa abhiropayiṃ;
Pasannacitto sumano,
sayambhussa mahesino.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Chaḷāsītimhito kappe,
apilāsisanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kiṃkaṇikapupphiyo thero imā gāthāyo abhāsitthāti.


Kiṃkaṇikapupphiyattherassāpadānaṃ navamaṃ.

16
0

Comments