23.9 Sukatāveḷiyattheraapadāna

“Asito nāma nāmena,
mālākāro ahaṃ tadā;
Āveḷaṃ paggahetvāna,
rañño dātuṃ vajāmahaṃ.

Asampattomhi rājānaṃ,
addasaṃ sikhināyakaṃ;
Haṭṭho haṭṭhena cittena,
buddhassa abhiropayiṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Pañcavīse ito kappe,
rājāhosiṃ mahabbalo;
Vebhāro nāma nāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sukatāveḷiyo thero imā gāthāyo abhāsitthāti.


Sukatāveḷiyattherassāpadānaṃ navamaṃ.

17
0

Comments