2.3.6 Gopālavimānavatthu

“Disvāna devaṃ paṭipucchi bhikkhu,
Ucce vimānamhi ciraṭṭhitike;
Āmuttahatthābharaṇaṃ yasassiṃ,
Dibbe vimānamhi yathāpi candimā.

Alaṅkato malyadharo suvattho,
Sukuṇḍalī kappitakesamassu;
Āmuttahatthābharaṇo yasassī,
Dibbe vimānamhi yathāpi candimā.

Dibbā ca vīṇā pavadanti vagguṃ,
Aṭṭhaṭṭhakā sikkhitā sādhurūpā;
Dibbā ca kaññā tidasacarā uḷārā,
Naccanti gāyanti pamodayanti.

Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūto,
Saṅgamma rakkhissaṃ paresaṃ dhenuyo;
Tato ca āgā samaṇo mamantike,
Gāvo ca māse agamaṃsu khādituṃ.

Dvayajja kiccaṃ ubhayañca kāriyaṃ,
Iccevahaṃ bhante tadā vicintayiṃ;
Tato ca saññaṃ paṭiladdha yoniso,
Dadāmi bhanteti khipiṃ anantakaṃ.

So māsakhettaṃ turito avāsariṃ,
Purā ayaṃ bhañjati yassidaṃ dhanaṃ;
Tato ca kaṇho urago mahāviso,
Aḍaṃsi pāde turitassa me sato.

Svāhaṃ aṭṭomhi dukkhena pīḷito,
Bhikkhu ca taṃ sāmaṃ muñcitvānantakaṃ;
Ahāsi kummāsaṃ mamānukampayā,
Tato cuto kālakatomhi devatā.

Tadeva kammaṃ kusalaṃ kataṃ mayā,
Sukhañca kammaṃ anubhomi attanā;
Tayā hi bhante anukampito bhusaṃ,
Kataññutāya abhivādayāmi taṃ.

Sadevake loke samārake ca,
Añño muni natthi tayānukampako;
Tayā hi bhante anukampito bhusaṃ,
Kataññutāya abhivādayāmi taṃ.

Imasmiṃ loke parasmiṃ vā pana,
Añño munī natthi tayānukampako;
Tayā hi bhante anukampito bhusaṃ,
Kataññutāya abhivādayāmi tan”ti.


Gopālavimānaṃ chaṭṭhaṃ.

15
0

Comments