3.5.2 Aññamaññapaccayakathā

๐ Avijjāpaccayāva saṅkhārā, na vattabbaṃ—

“saṅkhārapaccayāpi avijjā”ti? Āmantā. Nanu avijjā saṅkhārena sahajātāti? Āmantā. Hañci avijjā saṅkhārena sahajātā, tena vata re vattabbe—

“avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā”ti.

๐ Taṇhāpaccayāva upādānaṃ, na vattabbaṃ—

“upādānapaccayāpi taṇhā”ti? Āmantā. Nanu taṇhā upādānena sahajātāti? Āmantā. Hañci taṇhā upādānena sahajātā, tena vata re vattabbe—

“taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhā”ti.

× “Jarāmaraṇapaccayā, bhikkhave, jāti, jātipaccayā bhavo”ti—  attheva suttantoti? Natthi. Tena hi avijjāpaccayāva saṅkhārā, na vattabbaṃ—

“saṅkhārapaccayāpi avijjā”ti. Taṇhāpaccayāva upādānaṃ, na vattabbaṃ—

“upādānapaccayāpi taṇhā”ti.

๐ “Viññāṇapaccayā, bhikkhave, nāmarūpaṃ, nāmarūpapaccayāpi viññāṇan”ti—  attheva suttantoti? Āmantā. Tena hi avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā; taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhāti.


Aññamaññapaccayakathā niṭṭhitā.

15
0

Comments