3.2.1 Temiyacariya

“Punāparaṃ yadā homi,
kāsirājassa atrajo;
Mūgapakkhoti nāmena,
temiyoti vadanti maṃ.

Soḷasitthisahassānaṃ,
na vijjati pumo tadā;
Ahorattānaṃ accayena,
nibbatto ahamekako.

Kicchā laddhaṃ piyaṃ puttaṃ,
abhijātaṃ jutindharaṃ;
Setacchattaṃ dhārayitvāna,
sayane poseti maṃ pitā.

Niddāyamāno sayanavare,
Pabujjhitvānahaṃ tadā;
Addasaṃ paṇḍaraṃ chattaṃ,
Yenāhaṃ nirayaṃ gato.

Saha diṭṭhassa me chattaṃ,
tāso uppajji bheravo;
Vinicchayaṃ samāpanno,
‘kathāhaṃ imaṃ muñcissaṃ’.

Pubbasālohitā mayhaṃ,
devatā atthakāminī;
Sā maṃ disvāna dukkhitaṃ,
tīsu ṭhānesu yojayi.

‘Mā paṇḍiccayaṃ vibhāvaya,
Bālamato bhava sabbapāṇinaṃ;
Sabbo taṃ jano ocināyatu,
Evaṃ tava attho bhavissati’.

Evaṃ vuttāyahaṃ tassā,
idaṃ vacanamabraviṃ;
‘Karomi te taṃ vacanaṃ,
yaṃ tvaṃ bhaṇasi devate;
Atthakāmāsi me amma,
hitakāmāsi devate’.

Tassāhaṃ vacanaṃ sutvā,
sāgareva thalaṃ labhiṃ;
Haṭṭho saṃviggamānaso,
tayo aṅge adhiṭṭhahiṃ.

Mūgo ahosiṃ badhiro,
pakkho gativivajjito;
Ete aṅge adhiṭṭhāya,
vassāni soḷasaṃ vasiṃ.

Tato me hatthapāde ca,
jivhaṃ sotañca maddiya;
Anūnataṃ me passitvā,
‘kāḷakaṇṇī’ti nindisuṃ.

Tato jānapadā sabbe,
senāpatipurohitā;
Sabbe ekamanā hutvā,
chaḍḍanaṃ anumodisuṃ.

Sohaṃ tesaṃ matiṃ sutvā,
haṭṭho saṃviggamānaso;
‘Yassatthāya tapociṇṇo,
so me attho samijjhatha’.

Nhāpetvā anulimpitvā,
veṭhetvā rājaveṭhanaṃ;
Chattena abhisiñcitvā,
kāresuṃ puraṃ padakkhiṇaṃ.

Sattāhaṃ dhārayitvāna,
uggate ravimaṇḍale;
Rathena maṃ nīharitvā,
sārathī vanamupāgami.

Ekokāse rathaṃ katvā,
sajjassaṃ hatthamuccito;
Sārathī khaṇatī kāsuṃ,
nikhātuṃ pathaviyā mamaṃ.

Adhiṭṭhitamadhiṭṭhānaṃ,
tajjento vividhakāraṇā;
Na bhindiṃ tamadhiṭṭhānaṃ,
bodhiyāyeva kāraṇā.

Mātāpitā na me dessā,
attā me na ca dessiyo;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā vatamadhiṭṭhahiṃ.

Ete aṅge adhiṭṭhāya,
Vassāni soḷasaṃ vasiṃ;
Adhiṭṭhānena me samo natthi,
Esā me adhiṭṭhānapāramī”ti.


Temiyacariyaṃ chaṭṭhaṃ.

15
0

Comments