4.8 Gūthakhādakapetavatthu

“Gūthakūpato uggantvā,
ko nu dīno patiṭṭhasi;
Nissaṃsayaṃ pāpakammanto,
kiṃ nu saddahase tuvan”ti.

“Ahaṃ bhadante petomhi,
duggato yamalokiko;
Pāpakammaṃ karitvāna,
petalokaṃ ito gato”.

“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
idaṃ dukkhaṃ nigacchasī”ti.

“Ahu āvāsiko mayhaṃ,
issukī kulamaccharī;
Ajjhāsito mayhaṃ ghare,
kadariyo paribhāsako.

Tassāhaṃ vacanaṃ sutvā,
bhikkhavo paribhāsisaṃ;
Tassa kammavipākena,
petalokaṃ ito gato”ti.

“Amitto mittavaṇṇena,
yo te āsi kulūpako;
Kāyassa bhedā duppañño,
kiṃ nu pecca gatiṃ gato”ti.

“Tassevāhaṃ pāpakammassa,
sīse tiṭṭhāmi matthake;
So ca paravisayaṃ patto,
mameva paricārako.

Yaṃ bhadante hadantaññe,
etaṃ me hoti bhojanaṃ;
Ahañca kho yaṃ hadāmi,
etaṃ so upajīvatī”ti.


Gūthakhādakapetavatthu aṭṭhamaṃ.

15
0

Comments