21 Vipassībuddhavaṃsa

“Phussassa ca aparena,
sambuddho dvipaduttamo;
Vipassī nāma nāmena,
loke uppajji cakkhumā.

Avijjaṃ sabbaṃ padāletvā,
patto sambodhimuttamaṃ;
Dhammacakkaṃ pavattetuṃ,
pakkāmi bandhumatīpuraṃ.

Dhammacakkaṃ pavattetvā,
ubho bodhesi nāyako;
Gaṇanāya na vattabbo,
paṭhamābhisamayo ahu.

Punāparaṃ amitayaso,
tattha saccaṃ pakāsayi;
Caturāsītisahassānaṃ,
dutiyābhisamayo ahu.

Caturāsītisahassāni,
sambuddhaṃ anupabbajuṃ;
Tesamārāmapattānaṃ,
dhammaṃ desesi cakkhumā.

Sabbākārena bhāsato,
sutvā upanisādino;
Tepi dhammavaraṃ gantvā,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
vipassissa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Aṭṭhasaṭṭhisatasahassānaṃ,
Paṭhamo āsi samāgamo;
Bhikkhusatasahassānaṃ,
Dutiyo āsi samāgamo.

Asītibhikkhusahassānaṃ,
tatiyo āsi samāgamo;
Tattha bhikkhugaṇamajjhe,
sambuddho atirocati.

Ahaṃ tena samayena,
nāgarājā mahiddhiko;
Atulo nāma nāmena,
puññavanto jutindharo.

Nekānaṃ nāgakoṭīnaṃ,
parivāretvānahaṃ tadā;
Vajjanto dibbaturiyehi,
lokajeṭṭhaṃ upāgamiṃ.

Upasaṅkamitvā sambuddhaṃ,
Vipassiṃ lokanāyakaṃ;
Maṇimuttaratanakhacitaṃ,
Sabbābharaṇavibhūsitaṃ;
Nimantetvā dhammarājassa,
Suvaṇṇapīṭhamadāsahaṃ.

Sopi maṃ buddho byākāsi,
saṃghamajjhe nisīdiya;
‘Ekanavutito kappe,
ayaṃ buddho bhavissati.

Ahu kapilavhayā rammā,
nikkhamitvā tathāgato;
Padhānaṃ padahitvāna,
katvā dukkarakārikaṃ.

Ajapālarukkhamūlasmiṃ,
nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha,
nerañjaramupehiti.

Nerañjarāya tīramhi,
pāyāsaṃ ada so jino;
Paṭiyattavaramaggena,
bodhimūlamupehiti.

Tato padakkhiṇaṃ katvā,
bodhimaṇḍaṃ anuttaro;
Assatthamūle sambodhiṃ,
bujjhissati mahāyaso.

Imassa janikā mātā,
māyā nāma bhavissati;
Pitā suddhodano nāma,
ayaṃ hessati gotamo.

Anāsavā vītarāgā,
santacittā samāhitā;
Kolito upatisso ca,
aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko,
upaṭṭhissatimaṃ jinaṃ.

Khemā uppalavaṇṇā ca,
aggā hessanti sāvikā;
Anāsavā vītarāgā,
santacittā samāhitā;
Bodhi tassa bhagavato,
assatthoti pavuccati.

Citto ca hatthāḷavako,
aggā hessantupaṭṭhakā;
Nandamātā ca uttarā,
aggā hessantupaṭṭhikā;
Āyu vassasataṃ tassa,
gotamassa yasassino.

Idaṃ sutvāna vacanaṃ,
…pe…
hessāma sammukhā imaṃ’.

Tassāhaṃ vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Nagaraṃ bandhumatī nāma,
bandhumā nāma khattiyo;
Mātā bandhumatī nāma,
vipassissa mahesino.

Aṭṭhavassasahassāni,
agāraṃ ajjha so vasi;
Nando sunando sirimā,
tayo pāsādamuttamā.

Ticattārīsasahassāni,
Nāriyo samalaṅkatā;
Sudassanā nāma sā nārī,
Samavattakkhandho nāma atrajo.

Nimitte caturo disvā,
rathayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
vipassī lokanāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.

Khaṇḍo ca tissanāmo ca,
ahesuṃ aggasāvakā;
Asoko nāmupaṭṭhāko,
vipassissa mahesino.

Candā ca candamittā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
pāṭalīti pavuccati.

Punabbasumitto nāgo ca,
ahesuṃ aggupaṭṭhakā;
Sirimā uttarā ceva,
ahesuṃ aggupaṭṭhikā.

Asītihatthamubbedho,
vipassī lokanāyako;
Pabhā niddhāvati tassa,
samantā sattayojane.

Asītivassasahassāni,
āyu buddhassa tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Bahudevamanussānaṃ,
bandhanā parimocayi;
Maggāmaggañca ācikkhi,
avasesaputhujjane.

Ālokaṃ dassayitvāna,
desetvā amataṃ padaṃ;
Jalitvā aggikkhandhova,
nibbuto so sasāvako.

Iddhivaraṃ puññavaraṃ,
lakkhaṇañca kusumitaṃ;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.

Vipassī jinavaro buddho,
Sumittārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Sattayojanamussito”ti. _


Vipassissa bhagavato vaṃso ekūnavīsatimo.

17
0

Comments