3.5 Annasaṃsāvakattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Gacchantaṃ antarāpaṇe;
Kañcanagghiyasaṃkāsaṃ,
Bāttiṃsavaralakkhaṇaṃ.

Siddhatthaṃ lokapajjotaṃ,
appameyyaṃ anopamaṃ;
Alatthaṃ paramaṃ pītiṃ,
disvā dantaṃ jutindharaṃ.

Sambuddhaṃ abhināmetvā,
bhojayiṃ taṃ mahāmuniṃ;
Mahākāruṇiko loke,
anumodi mamaṃ tadā.

Tasmiṃ mahākāruṇike,
paramassāsakārake;
Buddhe cittaṃ pasādetvā,
kappaṃ saggamhi modahaṃ.

Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhikkhādānassidaṃ phalaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.


Annasaṃsāvakattherassāpadānaṃ pañcamaṃ.

15
0

Comments