12.4 Ekāsaniyattheraapadāna

“Varuṇo nāma nāmena,
devarājā ahaṃ tadā;
Upaṭṭhahesiṃ sambuddhaṃ,
sayoggabalavāhano.

Nibbute lokanāthamhi,
atthadassīnaruttame;
Tūriyaṃ sabbamādāya,
agamaṃ bodhimuttamaṃ.

Vāditena ca naccena,
sammatāḷasamāhito;
Sammukhā viya sambuddhaṃ,
upaṭṭhiṃ bodhimuttamaṃ.

Upaṭṭhahitvā taṃ bodhiṃ,
dharaṇīruhapādapaṃ;
Pallaṅkaṃ ābhujitvāna,
tattha kālaṅkato ahaṃ.

Sakakammābhiraddhohaṃ,
pasanno bodhimuttame;
Tena cittappasādena,
nimmānaṃ upapajjahaṃ.

Saṭṭhitūriyasahassāni,
parivārenti maṃ sadā;
Manussesu ca devesu,
vattamānaṃ bhavābhave.

Tividhaggī nibbutā mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Subāhū nāma nāmena,
catuttiṃsāsu khattiyā;
Sattaratanasampannā,
pañcakappasate ito.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti.


Ekāsaniyattherassāpadānaṃ catutthaṃ.

15
0

Comments