1.1.3.10 Aghamūlasutta

Sāvatthinidānaṃ. “Aghañca, bhikkhave, desessāmi aghamūlañca. Taṃ suṇātha. Katamañca, bhikkhave, aghaṃ? Rūpaṃ, bhikkhave, aghaṃ, vedanā aghaṃ, saññā aghaṃ, saṅkhārā aghaṃ, viññāṇaṃ aghaṃ. Idaṃ vuccati, bhikkhave, aghaṃ. Katamañca, bhikkhave, aghamūlaṃ? Yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā tatratatrābhinandinī; seyyathidaṃ—  kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, aghamūlan”ti.


Dasamaṃ.

13
0

Comments