18 Siddhatthabuddhavaṃsa

“Dhammadassissa aparena,
siddhattho nāma nāyako;
Nihanitvā tamaṃ sabbaṃ,
sūriyo abbhuggato yathā.

Sopi patvāna sambodhiṃ,
santārento sadevakaṃ;
Abhivassi dhammameghena,
nibbāpento sadevakaṃ.

Tassāpi atulatejassa,
Ahesuṃ abhisamayā tayo;
Koṭisatasahassānaṃ,
Paṭhamābhisamayo ahu.

Punāparaṃ bhīmarathe,
yadā āhani dundubhiṃ;
Tadā navutikoṭīnaṃ,
dutiyābhisamayo ahu.

Yadā buddho dhammaṃ desesi,
vebhāre so puruttame;
Tadā navutikoṭīnaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
tasmimpi dvipaduttame;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Koṭisatānaṃ navutīnaṃ,
asītiyāpi ca koṭinaṃ;
Ete āsuṃ tayo ṭhānā,
vimalānaṃ samāgame.

Ahaṃ tena samayena,
maṅgalo nāma tāpaso;
Uggatejo duppasaho,
abhiññābalasamāhito.

Jambuto phalamānetvā,
siddhatthassa adāsahaṃ;
Paṭiggahetvā sambuddho,
idaṃ vacanamabravi.

‘Passatha imaṃ tāpasaṃ,
jaṭilaṃ uggatāpanaṃ;
Catunnavutito kappe,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Vebhāraṃ nāma nagaraṃ,
udeno nāma khattiyo;
Suphassā nāma janikā,
siddhatthassa mahesino.

Dasavassasahassāni,
agāraṃ ajjha so vasi;
Kokāsuppalakokanadā,
tayo pāsādamuttamā.

Tisoḷasasahassāni,
nāriyo samalaṅkatā;
Somanassā nāma sā nārī,
anūpamo nāma atrajo.

Nimitte caturo disvā,
sivikāyābhinikkhami;
Anūnadasamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
siddhattho lokanāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.

Sambalo ca sumitto ca,
ahesuṃ aggasāvakā;
Revato nāmupaṭṭhāko,
siddhatthassa mahesino.

Sīvalā ca surāmā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
kaṇikāroti vuccati.

Suppiyo ca samuddo ca,
ahesuṃ aggupaṭṭhakā;
Rammā ceva surammā ca,
ahesuṃ aggupaṭṭhikā.

So buddho saṭṭhiratanaṃ,
ahosi nabhamuggato;
Kañcanagghiyasaṅkāso,
dasasahassī virocati.

Sopi buddho asamasamo,
atulo appaṭipuggalo;
Vassasatasahassāni,
loke aṭṭhāsi cakkhumā.

Vipulaṃ pabhaṃ dassayitvā,
pupphāpetvāna sāvake;
Vilāsetvā samāpatyā,
nibbuto so sasāvako.

Siddhattho munivaro buddho,
Anomārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Catuyojanamuggato”ti. _


Siddhatthassa bhagavato vaṃso soḷasamo.

17
0

Comments