5.9 Bhaddākuṇḍalakesātherīgāthā

“Lūnakesī paṅkadharī,
ekasāṭī pure cariṃ;
Avajje vajjamatinī,
vajje cāvajjadassinī.

Divāvihārā nikkhamma,
gijjhakūṭamhi pabbate;
Addasaṃ virajaṃ buddhaṃ,
bhikkhusaṃghapurakkhataṃ.

Nihacca jāṇuṃ vanditvā,
sammukhā añjaliṃ akaṃ;
‘Ehi bhadde’ti maṃ avaca,
sā me āsūpasampadā.

Ciṇṇā aṅgā ca magadhā,
vajjī kāsī ca kosalā;
Anaṇā paṇṇāsa vassāni,
raṭṭhapiṇḍaṃ abhuñjahaṃ.

Puññaṃ vata pasavi bahuṃ,
Sappañño vatāyaṃ upāsako;
Yo bhaddāya cīvaraṃ adāsi,
Vippamuttāya sabbaganthehī”ti.


…  Bhaddā kuṇḍalakesā therī… .

15
0

Comments