11.1.8 Verocanaasurindasutta

Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi—

“Vāyametheva puriso,
yāva atthassa nipphadā;
Nipphannasobhano attho,
verocanavaco idan”ti.

“Vāyametheva puriso,
yāva atthassa nipphadā;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.

“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
verocanavaco idan”ti.

“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.

15
0

Comments